के लिएथे लक्ष्य तानिहाल्यो मलाई शिखाले । स्यवम् सफलताले तानिरहेछ त छेक्दैन मलाई रेखाले । डिम्डुङ १६

༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻

20 November 2012

सरस्वती वन्दना Saraswati Bandana

सरस्वती वन्दना
सरस्वती मया दृष्ट्वा वीणा-पुस्तकधारिणी ।
हंसवाहनसंयुक्ता विध्यादानं करोतु मे ।।१।।
प्रथमं भारती नाम व्दितीयं च सरस्वती ।
तूतीयं शारदा देवी चतुर्थ हंसवाहिनी ।।२।।
पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टमं वरदायिनी ।।३।।
नवमम् बुद्धिदात्री च दशमं ब्रह्मचारिणी ।
एकादशं चन्द्रघण्टा व्दादशं भुवनेश्वरी ।।४।।
व्दादशैतानि नामानि त्रिसन्ध्यं य: पठेन्नर ।
जिह्वाग्रे तस्य वसति ब्रहमरुपा सरस्वती ।।५।।

No comments: