के लिएथे लक्ष्य तानिहाल्यो मलाई शिखाले । स्यवम् सफलताले तानिरहेछ त छेक्दैन मलाई रेखाले । डिम्डुङ १६

༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻ ༺ ༀ་ མ་ཎེ་ པདྨེ་ ཧཱུྃ་ ༻

20 November 2012

गणेशस्त्रो्त्रम् Ganeshastatrom (Ganesha Bandana) गणेश वन्दना

गणेशस्त्रो्त्रम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्त्या य: संस्मरेन्नित्यमायु: कामार्थसिद्धये ।।१।।
प्रथमं बक्त्रतुन्डं च एकदन्तं व्दितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ।।२।।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विध्नराजेन्द्रम् धूम्रवर्ण तथाSष्टमम् ।।३।।
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिम् व्दादशं तु गजाननम् ।।४।।
व्दादशैतानि नामानि त्रिसन्ध्ययं पठेन्नर: ।
न च विध्नभयं तस्य सर्वसिद्धिकपरम् ।।५।।
विध्यार्थी लभते विधां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रं मोक्षार्थी चाSSप्नुयाद् गतिम् ।।६।।
जपेद गणपतिस्तोत्रं भक्तियुक्तेन चेतसा ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।७।।
अष्टम्यो ब्राहमणेभ्यश्च लिखित्वा य: समर्पयेत् ।
तस्य विध्या भवेत् सर्वा गणेशस्य प्रसादत: ।।८।।

No comments: